04. Anantarapaccayo



Download Anantarapaccayo.mp3 Now: Link

anantarapaccayo'ti:

cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā
manodhātuyā taṃsampayuttakānañca dhammānaṃ
anantarapaccayena paccayo.
manodhātu taṃsampayuttakā ca dhammā
manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ
anantarapaccayena paccayo.

sotaviññāṇadhātu taṃsampayuttakā ca dhammā
manodhātuyā taṃsampayuttakānañca dhammānaṃ
anantarapaccayena paccayo.
manodhātu taṃsampayuttakā ca dhammā
manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ
anantarapaccayena paccayo.

ghānaviññāṇadhātu taṃsampayuttakā ca dhammā
manodhātuyā taṃsampayuttakānañca dhammānaṃ
anantarapaccayena paccayo.
manodhātu taṃsampayuttakā ca dhammā
manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ
anantarapaccayena paccayo.

jivhāviññāṇadhātu taṃsampayuttakā ca dhammā
manodhātuyā taṃsampayuttakānañca dhammānaṃ
anantarapaccayena paccayo.
manodhātu taṃsampayuttakā ca dhammā
manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ
anantarapaccayena paccayo.

kāyaviññāṇadhātu taṃsampayuttakā ca dhammā
manodhātuyā taṃsampayuttakānañca dhammānaṃ
anantarapaccayena paccayo.
manodhātu taṃsampayuttakā ca dhammā
manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ
anantarapaccayena paccayo.

purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo.
purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo.

purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo.
purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo.

purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo.
purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo.
purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo.

yesaṃ yesaṃ dhammānaṃ anantarā ye ye dhammā uppajjanti cittacetasikā dhammā,
te te dhammā tesaṃ tesaṃ dhammānaṃ anantarapaccayena paccayo.


Translation:

4. Contiguity Condition (Anantara Paccaya)

(Please refer to cognitive series to understand this causal relation.)

i. Eye-consciousness and its concomitants are related to sampaticchana (mind-element) and its concomitants by contiguity condition; sampaticchana and its concomitants are related to santirana (mind-consciousness) and its concomitants by contiguity condition.

ii. Ear-consciousness and its concomitants are related to sampaticchana (mind-element) and its concomitants by contiguity condition; sampaticchana and its concomitants are related to santirana (mind-consciousness) and its concomitants by contiguity condition.

iii. Nose-consciousness and its concomitants… (as above).

iv. Tongue-consciousness and its concomitants… (as above).

v. Body-consciousness and its concomitants… (as above).

vi. Preceding javana kusala cittas and their concomitants are related to subsequent javana kusala cittas and their concomitants by contiguity condition.

vii. Preceding kusala cittas and their concomitants are related to subsequent abyākata (tadālambana or bhavaṇga) and their concomitants by contiguity condition.

viii. Preceding javana akusala cittas and their concomitants are related to subsequent javana akusala cittas and their concomitants by contiguity condition.

ix. Preceding akusala cittas and their concomitants are related to subsequent abyākata (tadālambana or bhavaṇga) cittas and their concomitants by contiguity condition.

x. Preceding abyākata (kiriya or phala) cittas and their concomitants are related to subsequent abyākata cittas and their concomitants by contiguity condition.

xi. Preceding abyākata (votthapana or mano-dvārāvajjana) citta and its concomitants are related to subsequent kusala citta and its concomitants by contiguity condition.

xii. Preceding abyākata (votthapana or mano-dvārāvajjana) citta and its concomitants are related to subsequent akusala citta and its concomitants by contiguity condition.