02. Arammanapaccayo



Download Arammanapaccayo.mp3 Now: Link

ārammaṇapaccayo'ti:

rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo
saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo.
gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo.
rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo.
phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttākānañca dhammānaṃ ārammaṇapaccayena paccayo.

rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo.
sabbe dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo.

yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo.


Translation:

2. Object Condition (ārammaṇa paccaya)

i. Visible object is related to eye-consciousness and its concomitants by object condition.

ii. Sound is related to ear-consciousness and its concomitants by object condition.

iii. Smell is related to nose-consciousness and its concomitants by object condition.

iv. Taste is related to tongue-consciousness and its concomitants by object condition.

v. Tangible object is related to body-consciousness and its concomitants by object condition.

vi. Visible object, sound, smell, taste and tangible object are related to mind-elements (sampaticchana-dvi and pancadvàràvajjana) and their concomitants by object condition.

vii. All the six sense objects are related to mind-consciousness and its concomitants by object condition.

viii. Grasping any dhamma as object, these dhammas, viz. consciousness and its concomitants arise; the former dhamma is related to the latter dhammas by object condition.