24. Avigatapaccayo



Download Avigatapaccayo.mp3 now: Link

avigatapaccayo'ti:

cattāro khandhā arūpino aññamaññaṃ avigatapaccayena paccayo.
cattāro mahābhūtā aññamaññaṃ avigatapaccayena paccayo.
okkantikkhaṇe nāmarūpaṃ aññamaññaṃ avigatapaccayena paccayo.
cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ avigatapaccayena paccayo.
mahābhūtā upādārūpānaṃ1avigatapaccayena paccayo.

cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.
sotāyatanaṃ sotaviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ avigatapaccayena paccayo.
ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.
jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.
kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatayena paccayo.

rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.
saddāyatanaṃ sotaviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ avigatapaccayena paccayo.
gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.
rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.
phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.

rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.

yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti,
taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca
taṃsampayutatkānañca dhammānaṃ avigatapaccayena paccayo.

paccayaniddeso niṭṭhito


Translation:

24. Non-disappearance Condition (Avigata Paccaya)

The causal relations are the same as in presence condition. ‘Non-disappearance' and ‘presence’ refer to similar conditions.