The Buddha's teaching on the conditions for the phenomena of our life has been laid down in the last of the seven books of the Abhidhamma, the "Paṭṭhāna", or "Causal Conditions and Relations".
Download Avigatapaccayo.mp3 now: Linkavigatapaccayo'ti:cattāro khandhā arūpino aññamaññaṃ avigatapaccayena paccayo.cattāro mahābhūtā aññamaññaṃ avigatapaccayena paccayo.okkantikkhaṇe nāmarūpaṃ aññamaññaṃ avigatapaccayena paccayo.cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ avigatapaccayena paccayo.mahābhūtā upādārūpānaṃ1avigatapaccayena paccayo.cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.sotāyatanaṃ sotaviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ avigatapaccayena paccayo.ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatayena paccayo.rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.saddāyatanaṃ sotaviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ avigatapaccayena paccayo.gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti,taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā cataṃsampayutatkānañca dhammānaṃ avigatapaccayena paccayo.paccayaniddeso niṭṭhitoTranslation:24. Non-disappearance Condition (Avigata Paccaya)The causal relations are the same as in presence condition. ‘Non-disappearance' and ‘presence’ refer to similar conditions.
or subscribe via email
Enter your email address:
Delivered by FeedBurner