21. Atthipaccayo



Download Atthipaccayo.mp3 Now: Link

atthipaccayota'ti:

cattāro khandhā arūpino aññamaññaṃ atthīpaccayena paccayo.
cattāro mahābhūtā aññamaññaṃ atthipaccayena paccayo.
okkantikkhaṇe nāmarūpaṃ aññamaññaṃ atthipaccayena paccayo.
cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo.
mahābhūtā upādārūpānaṃ atthipaccayena paccayo.

cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.
sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.
ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.
jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.
kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.

rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.
saddāyatanaṃ sotaviññāṇadhātuyā taṃ sampayuttakānañca dhammānaṃ atthipaccayena paccayo.
gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.
rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.
phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.

rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.

yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti,
taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca
taṃsampayutatkānañca dhammānaṃ atthipaccayena paccayo.


Translation:

21. Presence Condition (Atthi Paccaya)

i. The four incorporeal aggregates are mutually related to one another by presence condition.

ii. The four great essentials are mutually related to one another by presence condition.

iii. now of conception, mentality (paṭisandhi-citta) and corporeality (kammaja-rūpa) are mutually related to each other by presence condition.

iv. Consciousness and its concomitants are related to the mind produced corporeality (cittaja-rūpa) by presence condition.

v. The great essentials are related to their derived matter (upādā-rūpa) by presence condition.

vi. Eye-base is related to eye-consciousness and its concomitants by presence condition.

vii. Ear-base is related to ear-consciousness and its concomitants by presence condition.

viii. Nose-base is related to nose-consciousness and its concomitants by presence condition.

ix. Tongue-base is related to tongue-consciousness and its concomitants by presence condition.

x. Body-base is related to body-consciousness and its concomitants by presence condition.

xi. Visible object is related to eye-consciousness and its concomitants by presence condition.

xii. Sound is related to ear-consciousness… (as above)

xiii. Smell is related to nose-consciousness… (as above)

xiv. Taste is related to tongue-consciousness… (as above)

xv. Tangible object is related to body-consciousness… (as above)

xvi. Visible object, sound, smell, taste and tangible object are related to mind-elements (pañcadvārāvajjana and sampaṭicchana-dvi) and their concomitants by presence condition.

xvii. Depending on this corporeality (i.e. heart-base) mind element and mind-consciousness element (i.e. mano-dhātu and mano-viññāṇa dhātu) arise; that corporeality is related to the mind-element, the mind-consciousness element and their concomitants by presence condition.