10. Purejatapaccayo



Download Purejatapaccayo.mp3 Now: Link

purejātapaccayo'ti:

cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.
sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.
ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.
jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.
kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.

rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.
saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.
gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.
rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.
phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.
rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.

yaṃ rūpaṃ nissayā manodhātu ca mano viññāṇadhātu ca vattanti
taṃ rūpaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.

manoviññāṇadhātuyā taṃsampayuttakānaṃ ca dhammānaṃ kiñci kāle purejātapaccayena paccayo.
kiñci kāle na parejātapaccayena paccayo.


Translation:

10. Prenascence Condition (Purejāta Paccaya)

i. Eye-base is related to eye-consciousness and its concomitants by prenascence condition.

ii. Ear-base is related to ear-consciousness and its concomitants by prenascence condition.

iii. Nose-base is related to nose-consciousness and its concomitants by prenascence condition.

iv. Tongue-base is related to tongue-consciousness and its concomitants by prenascence condition.

v. Body-base is related to body-consciousness and its concomitants by prenascence condition.

vi. Visible object is related to eye-consciousness and its concomitants by prenascence condition.

vii. Sound is related to ear-consciousness and its concomitants by prenascence condition.

viii. Smell is related to nose-consciousness and its concomitants by prenascence condition.

ix. Taste is related to tongue-consciousness and its concomitants by prenascence condition.

x. Tangible-object is related to body-consciousness and its concomitants by prenascence condition.

xi. Visible object, sound, smell, taste and tangible object are related to mind-elements (pañcadvārāvajjana and sampaṭicchana-dvi) and their concomitants by prenascence condition.

xii. Depending on this corporeality (i.e. heart-base), mind element and mind-consciousness element (i.e. mano-dhātu and mano-viññāṇa-dhātu) arise; that corporeality is related to the mind-element and its concomitants by prenascence condition; that corporeality is sometimes related to the mind consciousness element and its concomitants by prenascence condition and is sometimes not related by prenascence condition.